Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 212
________________ ५.व. ग्लावः " do o o o o de 1 1 1 11 ; ; ग्लौभिः ग्लौभ्यः ग्लावाम् ग्लौषु ग्लावः ! पूर्वाः, पूर्वे पूर्वान् १४२. ग्लौ = यंद्रमा [.] मे.. .. प्र.वि. → ग्लौः ग्लावी ग्लावम् ग्लावा ग्लौभ्याम् ग्लावे ग्लावः ग्लावोः स. वि. → ग्लावि संशोधन, ग्लौः ! ग्लावौ ! १४3. पूर्व = पूर्व दिशा प्र.वि. → पूर्वः पूर्वी वि.वि. → पूर्वम् तृ.वि. → पूर्वेण पूर्वाभ्याम् य. वि. → पूर्वाय - पूर्वस्मै " वि. → पूर्वात् - पूर्वस्मात् वि. → पूर्वस्य पूर्वयोः वि. → पूर्वे - पूर्वस्मिन् १४४. अर्वन् = घोडी [पु.] अर्वा अर्वन्तौ अर्वन्तम् अर्वता अर्वद्भ्याम् 2. वि. → अर्वते पं. वि. २ अर्वतः वि. → अर्वतोः स. वि. → अर्वति संबोधन→ अर्वन् ! अर्वन्तौ ! पूर्वेभ्यः पूर्वेषाम् पूर्वेषु अर्वन्तः अर्वतः अर्वद्भिः अर्वद्भ्यः अर्वताम् अर्वत्सु अर्वन्तः ! स२८ संस्कृतम् - 3 • २०० . 8.३६ी 3

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216