Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
५.व. ग्लावः
"
do o o o o de 1 1 1 11
; ;
ग्लौभिः ग्लौभ्यः
ग्लावाम् ग्लौषु
ग्लावः !
पूर्वाः, पूर्वे पूर्वान्
१४२. ग्लौ = यंद्रमा [.]
मे.. .. प्र.वि. → ग्लौः
ग्लावी ग्लावम् ग्लावा
ग्लौभ्याम् ग्लावे ग्लावः
ग्लावोः स. वि. → ग्लावि संशोधन, ग्लौः ! ग्लावौ !
१४3. पूर्व = पूर्व दिशा प्र.वि. → पूर्वः पूर्वी वि.वि. → पूर्वम् तृ.वि. → पूर्वेण पूर्वाभ्याम् य. वि. → पूर्वाय - पूर्वस्मै " वि. → पूर्वात् - पूर्वस्मात् वि. → पूर्वस्य पूर्वयोः वि. → पूर्वे - पूर्वस्मिन्
१४४. अर्वन् = घोडी [पु.]
अर्वा अर्वन्तौ अर्वन्तम्
अर्वता अर्वद्भ्याम् 2. वि. → अर्वते पं. वि. २ अर्वतः वि. →
अर्वतोः स. वि. → अर्वति संबोधन→ अर्वन् ! अर्वन्तौ !
पूर्वेभ्यः
पूर्वेषाम्
पूर्वेषु
अर्वन्तः अर्वतः अर्वद्भिः अर्वद्भ्यः
अर्वताम्
अर्वत्सु
अर्वन्तः !
स२८ संस्कृतम् - 3
• २०० .
8.३६ी 3

Page Navigation
1 ... 210 211 212 213 214 215 216