Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 211
________________ मे.. क्रोष्टून् १3८. क्रोष्टु = शियाण [.] द्वि.. ५.व. → क्रोष्टा क्रोष्टारौ क्रोष्टारः क्रोष्टारम् त. वि. + क्रोष्ट्रा - क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः → क्रोष्टे - क्रोष्टवे क्रोष्टुभ्यः पं.वि. → क्रोष्टुः - क्रोष्टोः ५. वि. → " " क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्टूनाम् स. वि. → क्रोष्टरि - क्रोष्टौ " , " क्रोष्टुषु संगोपन→ क्रोष्टः - क्रोष्ट्रो ! क्रोष्टारौ ! क्रोष्टारः ! १४०. ग्रामणी = ने [पुं.] प्र. वि. , ग्रामणीः ग्रामण्यौ ग्रामण्यः वि.वि. २ ग्रामण्यम् तृ. वि. → ग्रामण्या ग्रामणीभ्याम् ग्रामणीभिः य.वि. → ग्रामण्ये ग्रामणीभ्यः → ग्रामण्यः प.वि. → ग्रामण्योः ग्रामण्याम् स.वि. → ग्रामण्याम् ग्रामणीषु संबोधन→ ग्रामणीः ! ग्रामण्यौ ! ग्रामण्यः ! १४१. रै = संपत्ति [स्त्री.] रायौ रायः वि. वि. → तृ. वि. → राया राभ्याम् राभिः य. वि. → राये राभ्यः पं. वि. → रायः " प्र. वि. → रायम् ů d d d d do 111111 रायोः रायाम् स. वि. → संबोधन→ रायि राः ! रायौ ! रासु रायः! * स२८ संस्कृतम् - 3 . १८८ . ( રૂપાવલી #

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216