Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
Eco 1111
; ;
गोपाः
गोपा
१33. दन्त = ६iत[.] ओ.. . द्वि..
4.4. प्र. → दन्तः दन्तौ
दन्ताः वि. → दन्तम्
॥
दन्तान्, दतः तृ. → दन्तेन, दता दन्ताभ्याम्, दद्भ्याम् दन्तैः,दद्भिः → दन्ताय, दते
दन्तेभ्यः, दद्भयः पं. → दन्तात्, दतः ५. → दन्तस्य, दतः दन्तयोः, दतोः दन्तानाम्, दताम् स. → दन्ते, दति " , " दन्तेषु, दत्सु संमो.→ दन्त ! दन्तौ !
दन्ताः ! १३४. गोपा = गोवाण [पु.] प्र. वि. → गोपाः
गोपाः गोपौ गोपाम्
गोपः तृ. वि. →
गोपाभ्याम्
गोपाभिः य. वि. → गोपे
गोपाभ्यः पं. वि. → गोपः
गोपोः स. वि. → गोपि सं. वि. → गोपाः ! गोपौ !
गोपाः ! १३५. सुधी = श्रेष्ठ बुद्धिवाणो [.] प्र. वि. → सुधीः __ सुधियौ सुधियः
सुधीम् सुधिया सुधीभ्याम्
सुधीभिः य. वि. → सुधिये
सुधीभ्यः सुधियः ५. वि. →
सुधियोः सुधियाम् स. वि. → सुधियि
सुधीषु संबोधन→ सुधीः !
सुधियौ !
सुधियः ! सस संस्कृतम् - 3 . १८७ .
જ રૂપાવલી #
गोपाम् गोपासु
do o o o o o o 1111 1111
हं o o o o o o o TTTTTT
,

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216