Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
c 1 1 1 11
; ; ;
१3०. पाद् / पद् = ५ [.] मे.व. वि.व.
५.व. प्र. → पादः पादौ
पादाः दि. → पादम् "
पादान्, पदः त. → पादेन, पदा पादाभ्याम्, पद्भ्याम् पादैः, पद्भिः
पादाय, पदे " , " पादेभ्यः, पद्भ्यः → पादात्, पदः ५. → पादस्य, पदः पादयोः, पदोः पादानाम्, पदाम् स. → पादे, पदि " , " पादेषु, पत्सु संबो→ पाद! पादौ !
पादाः ! १३१. जरा = घ3५९ [स्त्री.] → जरा जरे, जरसौ जराः, जरसः दि. → जराम्, जरसम् " , " तृ. → जरया, जरसा जराभ्याम् जराभिः 2. → जरायै, जरसे "
जराभ्यः पं. → जरायाः, जरसः " ५. → " ," जरयोः, जरसोः ।
जराणाम्, जरसाम् स. → जरायाम्, जरसि " ," जरासु संमो.→ जरे! जरे !, जरसौ ! जराः ! जरसः !
१३२. भू = पृथ्वी [स्त्री.] प्र. → भूः भुवौ
भुवः
* FEEEEEEEEEEEEEEE
भुवम्
c 11111
:
तु.
→ भुवा
भूभ्याम्
भूभिः
भुवे, भुवै
भूभ्यः
भुवाम्, भूनाम्
पं. → भुवः, भुवाः " प. , "," भुवोः स. → भुवि, भुवाम्
संमो.→ भूः! भुवौ ! ** स२८ संस्कृतम् - 3 • १८६ .
भुवः ! ( રૂપાવલી છે

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216