Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
ä с do o
11
अप्सु
१०२. अप् = पाए। [स्त्री.] [मात्र बहुवयनमा ४ प्रयोग थाय.] → आपः
पं.वि. →
अद्भ्यः वि. →
अपः ५.वि. → अपाम्
अद्भिः स.वि. → य. वि. → अद्भ्यः संमो. → आपः!
__ १०3. अर्ध = साधु ओ.. ..
4.4. प्र.वि. → अर्धः अधौ अर्धाः, अर्धे पाहीन। ३पी पुल्लिंग। 'जिन' प्रमो .अल्प = थोडं,चरम = छत्तुं
होन३५ो 'अर्ध' प्रमो.
१०४. अनेहस् = [.]
अनेहा अनेहसौ अनेहसः
अनेहसम् तृ. वि. → अनेहसा अनेहोभ्याम् अनेहोभिः अनेहसे
अनेहोभ्यः अनेहसः अनेहसोः
अनेहसाम् अनेहसि संमो. → अनेहः ! अनेहसौ ! अनेहसः !
१०५. अहन् = हिवस [नपुं.] अहः
अह्नी, अहनी अहानि
"
अनेहस्सु
अनहसा
ơ ơ ơ ơ ơ ơ ơ ờ
लं . 1 1 1 1 11 1111 11
ơ ơ ơ ơ ơ ơ ơ
.
अहोभिः अहोभ्यः
तृ. वि. → अह्ना अहोभ्याम् य. वि. → अह्ने पं. वि. → अह्नः ५.वि. → "
अह्नोः स. वि. → अह्नि,अहनि संषो. → अहः ! अह्नी, अहनी ! स२९ संस्कृतम् - 3 . १८७ .
अह्नाम्
अहस्सु
अहानि ! જ રૂપાવલી #

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216