Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 199
________________ ä с do o 11 अप्सु १०२. अप् = पाए। [स्त्री.] [मात्र बहुवयनमा ४ प्रयोग थाय.] → आपः पं.वि. → अद्भ्यः वि. → अपः ५.वि. → अपाम् अद्भिः स.वि. → य. वि. → अद्भ्यः संमो. → आपः! __ १०3. अर्ध = साधु ओ.. .. 4.4. प्र.वि. → अर्धः अधौ अर्धाः, अर्धे पाहीन। ३पी पुल्लिंग। 'जिन' प्रमो .अल्प = थोडं,चरम = छत्तुं होन३५ो 'अर्ध' प्रमो. १०४. अनेहस् = [.] अनेहा अनेहसौ अनेहसः अनेहसम् तृ. वि. → अनेहसा अनेहोभ्याम् अनेहोभिः अनेहसे अनेहोभ्यः अनेहसः अनेहसोः अनेहसाम् अनेहसि संमो. → अनेहः ! अनेहसौ ! अनेहसः ! १०५. अहन् = हिवस [नपुं.] अहः अह्नी, अहनी अहानि " अनेहस्सु अनहसा ơ ơ ơ ơ ơ ơ ơ ờ लं . 1 1 1 1 11 1111 11 ơ ơ ơ ơ ơ ơ ơ . अहोभिः अहोभ्यः तृ. वि. → अह्ना अहोभ्याम् य. वि. → अह्ने पं. वि. → अह्नः ५.वि. → " अह्नोः स. वि. → अह्नि,अहनि संषो. → अहः ! अह्नी, अहनी ! स२९ संस्कृतम् - 3 . १८७ . अह्नाम् अहस्सु अहानि ! જ રૂપાવલી #

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216