Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 202
________________ छ । d d d d d d 11 111 . पथाम् दिवः दिवा ११२. पथिन् = भाग [पु.] प्र.वि. → पन्थाः पन्थानौ पन्थानः वि.वि. → पन्थानम् पथः तृ. वि. → पथा पथिभ्याम् पथिभिः य.वि. → पथे पथिभ्यः पं. वि. → पथः पथोः स. वि. → पथि पथिषु संपो. → पन्थाः ! पन्थानौ ! पन्थानः ! माना भ मन्थिन् = २वैयान ३५ ५९। समxj. ११3. दिव् = हिवस, स्वर्ग [स्त्री.] प्र.वि. → द्यौः दिवौ दिवम् धुभ्याम् धुभिः दिवे → दिवः दिवोः दीवि धुषु संमो. → द्यौः ! दिवौ ! दिवः ! ११४. पति = पति, भाति [.] पतिः पती पतयः पतिम् तृ. वि. → पत्या पतिभ्याम् पतिभिः य. वि. → पत्ये पतिभ्यः पं. वि. → पत्युः प. वि. = " पत्योः स. वि. → पतिषु संमो. → पते ! पती! पतयः ! *स२८ संस्कृतम् - 3 • १८० . ( રૂપાવલી છે द्युभ्यः c d d d d d d de 111 111 * दिवाम् पतीन् पतीनाम्

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216