Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 205
________________ → स्त्रीलिंगमा 'तिरश्ची' मा प्रभारी ४२री 'नदी' प्रमाणे ३५ ७२वा. - નપુંસકલિંગમાં तिर्यक् तिरश्ची तिर्यञ्चि c संमो. + " ! पाहीन। ३५ सिंग प्रभाो... १२२. निश् = २शत [स्त्री.] [निशा नुं ३५ ५९। सोम ०४ यादी.] म. व. वि.. ५.व. ५. → निशा निशे निशाः निशाम् त. → निशया, निशा निशाभ्याम्, निशाभिः, निज्भिः, निज्भ्याम्, निड्भ्याम् निड्भिः य. → निशायै, निशे निशाभ्यः, निड्भ्यः, निज्भ्यः → निशायाः, निशः 1 . 1 1 → " निशयोः, निशोः निशानाम्, निशाम् स. → निशायाम्, निशि " निशासु, निच्सु, निट्सु, निटत्सु संमो.→ निशे ! निशे ! निशाः ! १२3. कति = 32॥ १२४. कतिपय = 32cis प्र. कति कतिपयः, कतिपयौ, कतिपयाः / कतिपये वि. कति महीन। ३५ो - जिन [पुं..] प्रभारी d. कतिभिः स्त्रीलिंगमा कतिपया अथव। कतिपयी न। कतिभ्यः ३५. शाला अथवा नदी प्रमाणे पं. कतिभ्यः નપુંસકલિંગમાં વન પ્રમાણે प. कतीनाम् स. कतिषु संमो. कति ! स२८ संस्कृतम् - 3 • १८3. 6 રૂપાવલી

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216