Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
श्रियः
श्रीभिः श्रीभ्यः
श्रियाम्, श्रीणाम्
श्रीषु श्रियः !
धियः
"
धीभिः धीभ्यः
११५. श्री = सभी [स्त्री.] प्र.वि. → श्रीः
श्रियौ वि. वि. → श्रियम् त. वि. → श्रिया श्रीभ्याम्
श्रियै, श्रिये
श्रियाः, श्रियः वि. →
श्रियाः, श्रियः श्रियोः
श्रियाम, श्रियि संबोधन→ श्रीः ! श्रियौ !
११६. धी = बुद्धि [स्त्री.] प्र.वि. , धीः
धियौ वि. वि. → धियम् तृ. वि. → धिया
धीभ्याम् धियै, धिये पं. वि. → धियाः, धियः प. वि. → धियाः, धियः धियोः । स. वि. → धियाम्, धियि संबोधन,
धीः ! धियौ !
११७. लक्ष्मी = सभी [स्त्री.] प्र.वि.,
लक्ष्मीः लक्ष्यौ पाडीन३५ो 'नदी' प्रमाणे याल.
११८. श्वन् = ठूतरो [.] प्र.वि. → श्वा
श्वानौ द्वि.वि. → श्वानम् तृ. वि. → शुना
श्वभ्याम् 2.वि. → शुने पं. वि. → प. वि. →
शुनोः स. वि. → शुनि संबोधन→ श्वन् ! श्वानौ ! स२८ संस्कृतम् - 3 . १८१ .
धियाम्, धीनाम्
धीषु धियः !
लक्ष्म्यः
श्वानः
शुनः श्वभिः श्वभ्यः
शुनः
शुनाम्
श्वसु
श्वानः ! ३ादी 3

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216