Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 203
________________ श्रियः श्रीभिः श्रीभ्यः श्रियाम्, श्रीणाम् श्रीषु श्रियः ! धियः " धीभिः धीभ्यः ११५. श्री = सभी [स्त्री.] प्र.वि. → श्रीः श्रियौ वि. वि. → श्रियम् त. वि. → श्रिया श्रीभ्याम् श्रियै, श्रिये श्रियाः, श्रियः वि. → श्रियाः, श्रियः श्रियोः श्रियाम, श्रियि संबोधन→ श्रीः ! श्रियौ ! ११६. धी = बुद्धि [स्त्री.] प्र.वि. , धीः धियौ वि. वि. → धियम् तृ. वि. → धिया धीभ्याम् धियै, धिये पं. वि. → धियाः, धियः प. वि. → धियाः, धियः धियोः । स. वि. → धियाम्, धियि संबोधन, धीः ! धियौ ! ११७. लक्ष्मी = सभी [स्त्री.] प्र.वि., लक्ष्मीः लक्ष्यौ पाडीन३५ो 'नदी' प्रमाणे याल. ११८. श्वन् = ठूतरो [.] प्र.वि. → श्वा श्वानौ द्वि.वि. → श्वानम् तृ. वि. → शुना श्वभ्याम् 2.वि. → शुने पं. वि. → प. वि. → शुनोः स. वि. → शुनि संबोधन→ श्वन् ! श्वानौ ! स२८ संस्कृतम् - 3 . १८१ . धियाम्, धीनाम् धीषु धियः ! लक्ष्म्यः श्वानः शुनः श्वभिः श्वभ्यः शुनः शुनाम् श्वसु श्वानः ! ३ादी 3

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216