Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 201
________________ मे.व. ५. . अस्थीनि अस्थिभिः अस्थिभ्यः १०८. अस्थि = 8133 [नपुं.] दि.. प्र. वि. → अस्थि अस्थिनी वि. वि. → तृ. वि. → अस्थना अस्थिभ्याम् 2. वि. → अस्थेने पं. वि. → अस्थनः अस्थनः स. वि. → अस्थिन, अस्थनि संमो. → अस्थि ! अस्थे ! अस्थिनी ११०. गो = ॥य [पु.] वि. → गावौ गाम् " अस्थनाम् अस्थिषु अस्थीनि ! गौः गोभ्याम् गावः गाः गोभिः गोभ्यः गवोः गवाम् गोषु गावः ! ॐ ơ ơ ơ ơ ơ ơ ơ e नं 111 1111 1111111 २ ơ ơ ơ ơ ơ ơ ơ , लं गौः ! गावौ ! १११. गिर् = भाषा [स्त्री.] गीः गिरौ गिरः गिरम् गीभिः गीर्थ्यः य. वि. → पं. वि. → ५. वि. → स. वि. → संमो. → स२८ संस्कृतम् - 3 गिरा गीर्ध्याम् गिरे गिरः गिरोः गिरि गी:! गिरौ ! • १८८ . गिराम् गीर्षु गिरः ! 6 રૂપાવલી #

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216