Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 200
________________ 4.. अधरे/अधराः अधरान् अधरैः अधरेभ्यः " अधरेषाम् अधरेषु अधराः ! अधराः १०६. अधर = नीये [.] म. प. अधरः अधरौ दि.वि. → अधरम् तृ.वि. → अधरेण अधराभ्याम् → अधराय /अधरस्मै वि. → अधरात् /अधरस्मात् वि. → अधरस्य अधरयोः स. वि. → अधरे/अधरस्मिन् संमो. → अधर ! अधरौ ! १०७. अधर = नीये [स्त्री.] प्र.वि. → अधरा अधरे द्वि. वि. → अधराम् तु.वि. → अधरया अधराभ्याम् 2. वि. अधरस्यै पं. वि. → अधरस्याः अधरयोः A. वि. अधरस्याम् संमो. अधरे ! अधरे ! १०८. अधर = नीये [न.] प्र. वि. → अधरम् अधरे वि.वि. → तृ. वि. → अधरेण अधराभ्याम् अधरस्मै अधरस्मात् वि. → अधरस्य अधरयोः स. वि. → अधरस्मिन् संषो. → अधर ! अधरे ! अधराभिः अधराभ्यः " प. वि. → अधरासाम् अधरासु अधराः ! अधराणि अधरैः d d d d d & 1 1 1 11 अधरेभ्यः अधरेषाम् अधरेषु अधराणि ! રૂપાવલી स२ संस्कृतम् - 3 .१८८.

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216