________________
4.. अधरे/अधराः
अधरान्
अधरैः अधरेभ्यः
"
अधरेषाम् अधरेषु अधराः !
अधराः
१०६. अधर = नीये [.] म. प.
अधरः अधरौ दि.वि. → अधरम् तृ.वि. → अधरेण अधराभ्याम्
→ अधराय /अधरस्मै वि. → अधरात् /अधरस्मात् वि. → अधरस्य अधरयोः स. वि. → अधरे/अधरस्मिन् संमो. → अधर ! अधरौ !
१०७. अधर = नीये [स्त्री.] प्र.वि. → अधरा अधरे द्वि. वि. → अधराम् तु.वि. → अधरया अधराभ्याम् 2. वि. अधरस्यै पं. वि. → अधरस्याः
अधरयोः A. वि. अधरस्याम् संमो. अधरे ! अधरे !
१०८. अधर = नीये [न.] प्र. वि. → अधरम् अधरे वि.वि. → तृ. वि. → अधरेण अधराभ्याम्
अधरस्मै
अधरस्मात् वि. → अधरस्य अधरयोः स. वि. → अधरस्मिन् संषो. → अधर ! अधरे !
अधराभिः अधराभ्यः
"
प. वि. →
अधरासाम् अधरासु अधराः !
अधराणि
अधरैः
d d d d d & 1 1 1 11
अधरेभ्यः
अधरेषाम् अधरेषु अधराणि !
રૂપાવલી
स२ संस्कृतम् - 3
.१८८.