Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 196
________________ ॐ एं एवं 11 हं वि शानदा ४५. मधुलिह् = अमर [ह् रान्त पुं.] म.व. वि.. 4.. वि. → मधुलिट् - ड् मधुलिहौ मधुलिहः वि.वि. → मधुलिहम् मधुलिहा ____ मधुलिड्भ्याम् मधुलिड्भिः मधुलिहे मधुलिड्भ्यः पं. वि. → मधलिहः ॥ मधुलिहोः मधुलिहाम् वि. → मधुलिहि " मधुलिट्सु/मधुलिड्त्सु संबोधन→ मधुलिट् - ड् ! मधुलिहौ ! मधुलिहः ! ८६. उपानह् = इत्ता [ह शन्त स्त्री.] प्र. वि. → उपानत् - द् उपानही उपानहः वि.वि. → उपानहम् उपानहा उपानद्भयाम् उपानद्भिः य.वि. → उपानहे उपानद्भयः पं. वि. → उपानहः प.वि. , " उपानहोः उपानहाम् स. वि. → उपानहि उपानत्सु संबोधन→ उपानत् - द् ! उपानहौ ! उपानहः ! ८७. कामदुह् = अमधेनु ॥य [ह् ॥२॥न्त . मने स्त्री.] प्र. वि. → कामधुक् - ग् कामदुहौ कामदुहः कामदुहम् तृ. वि. → कामदुहा कामधुग्भ्याम् कामधुग्भिः य. वि. → कामदुहे " कामधुग्भ्यः पं. वि. → कामदुहः " कामदुहोः स. वि. → कामदहि कामधुक्षु संबोधन→ कामधुक् - ग्! कामदुहौ ! कामदुहः ! स२६ संस्कृतम् - 3 . १८४ . ३६) c c d d d d do 111 कामदुहाम् "

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216