Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
म..
विशः
"
७७. ककुभ् = हिश [भ् रान्त स्त्री.]
दि..
4.4. प्र.वि. → ककुप् ककुभौ ककुभः द्वि. वि. → ककुभम् ककुभा ककुब्भ्याम्
ककुब्भिः य. वि. → ककुभे
ककुब्भ्यः पं. वि. → ककुभः ५.वि. →
ककुभोः ककुभाम् स. वि. → ककुभि
ककुप्सु संबोधन→ ककुप् ! ककुभौ ! ककुभः !
७८. विश् = वैश्य, वेपारी [श् ॥रान्त पुं.] प्र. वि. → विट् - ड् विशौ वि. वि. → विशम् । तृ.वि. → विशा विड्भ्याम् विड्भिः 2. वि. → विशे
विड्भ्यः पं. वि. → विशः प. वि. → " विशोः स. वि. → विशि
विट्सु, विड्त्सु संबोधन → विट् - ड् ! विशौ ! विशः !
७८. तादृश् = तेवू श् २रान्त पुं.] प्र. वि. → तादृक् - ग् तादृशौ तादृशः
तादृशम्
तादृशा तादृग्भ्याम् तादृग्भिः 2.वि. → तादृशे
तादृग्भ्यः तादृशः ५. वि. →
तादृशाम् स. वि. → तादृशि
तादृक्षु संशोधन→ तादृक् - ग् ! तादृशौ ! तादृशः ! स२९ संस्कृतम् - 3 .१७८.
રૂપાવલી છે
विशाम्
"
वि
'
© २ c d d d d d o
111
"
तादृशोः

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216