Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 190
________________ म.. विशः " ७७. ककुभ् = हिश [भ् रान्त स्त्री.] दि.. 4.4. प्र.वि. → ककुप् ककुभौ ककुभः द्वि. वि. → ककुभम् ककुभा ककुब्भ्याम् ककुब्भिः य. वि. → ककुभे ककुब्भ्यः पं. वि. → ककुभः ५.वि. → ककुभोः ककुभाम् स. वि. → ककुभि ककुप्सु संबोधन→ ककुप् ! ककुभौ ! ककुभः ! ७८. विश् = वैश्य, वेपारी [श् ॥रान्त पुं.] प्र. वि. → विट् - ड् विशौ वि. वि. → विशम् । तृ.वि. → विशा विड्भ्याम् विड्भिः 2. वि. → विशे विड्भ्यः पं. वि. → विशः प. वि. → " विशोः स. वि. → विशि विट्सु, विड्त्सु संबोधन → विट् - ड् ! विशौ ! विशः ! ७८. तादृश् = तेवू श् २रान्त पुं.] प्र. वि. → तादृक् - ग् तादृशौ तादृशः तादृशम् तादृशा तादृग्भ्याम् तादृग्भिः 2.वि. → तादृशे तादृग्भ्यः तादृशः ५. वि. → तादृशाम् स. वि. → तादृशि तादृक्षु संशोधन→ तादृक् - ग् ! तादृशौ ! तादृशः ! स२९ संस्कृतम् - 3 .१७८. રૂપાવલી છે विशाम् " वि ' © २ c d d d d d o 111 " तादृशोः

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216