Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 191
________________ ८०. सदृश् = समान[श् शन्त नपुं.] मे.व. द्वि.. सदृक् सदृशी 4. प. सदंशि सदृशा सदृग्भ्याम् 3c d d d d d d TTTTTT , सदृग्भिः सदृग्भ्यः सदृशे सदृशः सदृशोः सदृशि संबोधन→ सदृक् ! सदृशी ! ८१. दिश् = हिश [श् २रान्त स्त्री.] प्र. वि. → दिक् - ग् दिशौ सदृशाम् सदृक्षु सट्रॅशि ! दिशः दिशम् c d d d d d d 111 11 तृ. वि. → दिशा दिग्भ्याम् दिग्भिः य. वि. → दिशे दिग्भ्यः पं. वि. → दिशः ५. वि. → " दिशोः दिशाम् स. वि. → दिशि । दिक्षु संबोधन→ दिक् - ग् ! दिशौ ! दिशः ! ८२. द्विष् = दुश्मन, द्वेष ४२ना२ [ष् ॥रान्त नपुं.] → द्विट् - ड् द्विषौ द्विषः वि. वि. → द्विषम् । तृ. वि. → द्विषा द्विड्भ्याम् द्विभिः य. वि. → द्विषे द्विड्भ्यः पं. वि. → द्विषः प. वि. → " द्विषोः द्विषाम् स. वि. → द्विषि द्विट्सु, द्विड्त्सु संबोधन → द्विट् - ड् ! द्विषौ ! द्विषः ! ** स२८ संस्कृतम् - 3 . १७८ . 8.३पापली 3

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216