Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
८०. सदृश् = समान[श् शन्त नपुं.]
मे.व. द्वि.. सदृक् सदृशी
4. प.
सदंशि
सदृशा
सदृग्भ्याम्
3c d d d d d d TTTTTT
,
सदृग्भिः सदृग्भ्यः
सदृशे
सदृशः
सदृशोः सदृशि संबोधन→ सदृक् ! सदृशी !
८१. दिश् = हिश [श् २रान्त स्त्री.] प्र. वि. → दिक् - ग् दिशौ
सदृशाम्
सदृक्षु सट्रॅशि !
दिशः
दिशम्
c d d d d d d 111 11
तृ. वि. → दिशा दिग्भ्याम् दिग्भिः य. वि. → दिशे
दिग्भ्यः पं. वि. → दिशः ५. वि. → " दिशोः
दिशाम् स. वि. → दिशि ।
दिक्षु संबोधन→ दिक् - ग् !
दिशौ !
दिशः ! ८२. द्विष् = दुश्मन, द्वेष ४२ना२ [ष् ॥रान्त नपुं.]
→ द्विट् - ड् द्विषौ द्विषः वि. वि. → द्विषम् । तृ. वि. → द्विषा द्विड्भ्याम्
द्विभिः य. वि. → द्विषे
द्विड्भ्यः पं. वि. → द्विषः प. वि. → "
द्विषोः द्विषाम् स. वि. → द्विषि
द्विट्सु, द्विड्त्सु संबोधन → द्विट् - ड् ! द्विषौ ! द्विषः ! ** स२८ संस्कृतम् - 3 . १७८ .
8.३पापली 3

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216