________________
4. सर्वेषु जिनालयेषु सः भगवतः अभ्यषेचयत् । 5. वस्तुपालः सर्वेषु जिनालयेषु महोत्सवं प्रावर्तयत् ।
माता बालं निशि समयानुगुणं स्वापयति प्रातश्च सूर्योदयादर्वाग्
जागरयति । 7. दह्यमानं सर्प पार्श्वनाथप्रभुः किङ्करेण नमस्कारमहामन्त्रम् अश्रावयत् । 8. भगवदाशातना गोशालकं सप्तमनरकं नेष्यति ।
9. आचार्यः जिनप्रतिमां प्रतिष्ठापयति । [3] बैंसमा मापे शहीनो उपयोग बनता प्रे२४ पायो :
1. वयं तं जागरयामः। 6. शिक्षकः विद्यार्थिनं पाठयति । 2. माता बालं गमयति । 7. हरिभद्रसूरिः श्रोतारं श्रावयति । 3. गुरुः शिष्यम् अध्यापयति । 8. माता पुत्र्या श्रापयति । 4. साधुः न अन्यं घातयति । | 9. राजा प्रेष्यं गमयति ।
5. जिनः भव्यं जापयति । । [4] मोगा :
રૂપ મૂળધાતુ કાળ/અર્થ પુરુષ વચન પ્રેરક અંગ બાકીના બે રૂપ 1 अभोजयिष्येथाम् भुज् यातिपत्त्यर्थ | २ | २ | भोजय अभोजयिष्यथाः
अभोजयिष्यध्वम् | पालयाञ्चक्रतुः पाल् પરોક્ષ
पालयाञ्चक्र
पालयाञ्चक्रुः दापयितारः
दापयिता/दापयितारौ आशयाव આજ્ઞાર્થ
आशय आशयानि/आशयाम क्रापयेथाः क्री विध्यर्थ ।
क्रापय | क्रापयेयाथाम्/क्रापयेध्वम् ग्राह्यास्त गृह | આશીવદાર્થ
ग्राह्याः/ग्राह्यास्तम् हेपयाम आशार्थ |
हेपय हेपयाणि/रुपयाव नेजयिषीय આશીર્વાદાર્થ
नेजय नेजयिषीवहि
नेजयिषीमहि अभेदयः । भिद् | यस्तन | २ | १
अभेदयतम्/अभेदयत [5] प्रे२४ ३५ :__ 1. सेधयति 4. वापयति 7. चाययति
2. दोषयति 5. प्रीणयति 8. भापयति 3. शादयति 6. लीनयति 9. रोहयति
पालय
સ્વસ્તન
दापय
अश्
Papna
ग्राहय
भेदय
स२६ संस्कृतम् - 3
. १३५ .
पा४-२/२ॐ