Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point : (i) 'ga' declension
(ii) भूतकालिक-प्रयोग : -review
द्वितीयः
सिंहः मूषकः च
पाठः
मूषकः सुप्त इतस्ततः कूर्दु प्रबुद्ध मुच् (मुञ्च्) व्याधः सद् (सीद्) कृत् क्षुद्र
ANNI
एकस्मिन् वने एकः सिंहः वसति स्म । एकदा सः वृक्षस्य नीचैः सुप्तः आसीत् । एकः मूषकः आगत्य तस्य शरीरे इतस्ततः अनृत्यत् । तेन सिंहः प्रबुद्धः अभवत् । सः मूषकाय अध्यत् । सः मूषकः अक्रन्दत् अवदत् च-"भोः वनराज, मयि दयाम् कुरु । समये अहमपि तव सहायताम् करिष्यामि" इति । एतत् आकर्ण्य सिंहः अहसत् परम् दयया तम् अमुञ्चत् ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 132