________________
Teaching Point : (i) 'ga' declension
(ii) भूतकालिक-प्रयोग : -review
द्वितीयः
सिंहः मूषकः च
पाठः
मूषकः सुप्त इतस्ततः कूर्दु प्रबुद्ध मुच् (मुञ्च्) व्याधः सद् (सीद्) कृत् क्षुद्र
ANNI
एकस्मिन् वने एकः सिंहः वसति स्म । एकदा सः वृक्षस्य नीचैः सुप्तः आसीत् । एकः मूषकः आगत्य तस्य शरीरे इतस्ततः अनृत्यत् । तेन सिंहः प्रबुद्धः अभवत् । सः मूषकाय अध्यत् । सः मूषकः अक्रन्दत् अवदत् च-"भोः वनराज, मयि दयाम् कुरु । समये अहमपि तव सहायताम् करिष्यामि" इति । एतत् आकर्ण्य सिंहः अहसत् परम् दयया तम् अमुञ्चत् ।