Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 15
________________ ११३ ११४ संस्कृत काव्यानंद भाग १ लो. धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः यथा चित्तं तथा वाचा यथा वाचस्तथा क्रियाः चित्ते वाचि क्रियायांच साधूनामेकरुपता उपकारिषु यः साधुः साधुत्वे तस्य को गुणः अपकारिषु यः साधुः सःसाधुः सद्भिरुच्यते खलः सर्षपमात्राणि परच्छिद्राणि पश्यति आत्मना बिल्वमात्राणि पश्यन्नपि न पश्यति उपकारोऽपि नीचानामपकाराय जायते पयःपानं भुजंगानां केवलं विषवर्धनम् अलंकरोति हि जरा राजामात्यभिषग्यतीन् . विडंबयति पण्यस्त्री मल्लगायकसेवकान् यथा धेनुसहस्रेषु वत्सा विन्दति मातरम् तथा पूर्वकृतं कर्म कर्तारमनुगच्छति। तादृशी जायते बुद्धिर्व्यवसायोपि तादृशः सहायास्तादृशाश्चैव यादृशी भवितव्यता अवश्यंभाविभावानां प्रतीकारो भवेद्यदि तदा दुःखैन लिप्येरन् नलरामयुधिष्ठिराः नागुणी गुणिनं वेत्ति गुणी मुणिषु मत्सरी गुणीच गुणरागीच विरलः सरलो जनः । ११५ ११६ ११८ ११९ १२०

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50