Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
संस्कृत काव्यानंद भाग १ लो. ४३ विद्याहिका ब्रह्मगतिप्रदाया, बोधोहि कोयस्तु विमुक्ति हेतुः कोलाभ आत्मावगमा हियोवै, जितं जगत् केनमनोहियेन३२८ शूरान्महाशूरतमोस्ति कोवा, मनोज बाणैर्व्यथितो नयस्तु पाज्ञोऽतिधीरश्च समोस्ति कोवा प्राप्तोन मोहं ललना कटाक्षैः विषाद्विषं किंविषयाःसमस्ता, दःखी सदाको विषयानरागी धन्यास्ति कोयस्तु परोपकारी,कापूजनीयो ननुतत्वनिष्ठः३३० सर्वास्ववस्था स्वपिकिन कार्य,किंवा विधेयं विदुषांप्रयत्नात् स्नेहश्च पापं पठनंच धर्मः, संसार मूळहि किमस्ति चिंता३३१ विज्ञान्महा विज्ञतमोस्ति कोवा, नार्या पिशाच्या नचवंचितोयः काशृंखला प्राणभृतांच नारी,दिव्यंव्रतं किंचनिरस्त दैन्यं३३२ चासोनसंगः सहकैविधेयो, मूर्खश्च पापैश्च खलैश्च नीचैः मुमुक्षुणा किंचरितं विधेयं,सत्संगतिनिर्ममतेशभक्तिः ३३३ मूकोस्ति कोवा बधिरश्च कोवा, युक्तं नवक्तुं समये समर्थः तथ्यं सुपथ्यं न शृणोति वाक्यं,केदस्यवः संति कुवासनाख्या: शत्रोर्महाशत्रुतरोस्ति कोवा, कामःस कोपानृतलोभ तृष्णः नपूर्यतेको विषयैः सएव, किं दुःखमूळं ममताभिधानम्३३५ किंमंडनं साक्षरता मुखस्य, सत्यंच किंभूतहितं तदेव त्यक्त्वा सुखं किंस्त्रियमेव सम्यक्,देयपरं किंत्वभयंसदैव ३३६ कस्यास्तिनाशे मनसोहि मोक्षः,कसर्वथा नास्तिभयं विमुक्तौ

Page Navigation
1 ... 43 44 45 46 47 48 49 50