Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
४२ संस्कृत काव्यानंद भाग १ लो. गुरो कृपालो कृपया वदैत,द्विश्वेशपादां बुजदीर्घ नौका ३१८ बद्धोहि कोयो विषयानुरागी, कोवा विमुक्तो विषये विरक्तः कोवास्ति घोरो नरकः स्वदेह, स्तृष्णा क्षयःस्वर्ग पदंकिमस्ति. संसार हृत्कस्तु निजात्म बोधः, को मोक्षहेतुः प्रथितःसएव द्वारं किमेकं नरकस्य नारी, का स्वर्गदा प्राणभृता महिंसा३२० शेते सुखंकस्तु समाधिनिष्ठो, जागर्तिकोवा सदसद्विवेकी केशत्रवः संति निजेंद्रियाणि, तान्येव मित्राणि जितानिकानि. कोवा दरिद्रोहि विशाल तृष्णः,श्रीमांश्च कोयस्य समस्तितोषः जीवन्मृतो कस्तु निरुद्यमोयः, कावाऽमृतास्यात्सुखदानिराशा. पाशोहि कोयो ममताभिधानः, संमोहयत्येव सुरेवकास्त्री कोवा महांधो मदनातुरोयो, मृत्युश्चको यद्ययशःस्वकीयम् ३२३ कोवा गुरुयोहि हितोपदेष्टा, शिष्यस्तु कोयो गुरुभक्त एव कोदीर्घरोगो भव एव साधो, किमौषधं तस्य विचार एव ३२४ किंभूषणा श्रेषणमस्ति शीलं, तीर्थपरं किंस्वमनो विशुद्ध किमत्रहेयं कनकंचकान्ता, श्राव्यं सदा किंगुरुवेद वाक्यम्३२५ केहेतवो ब्रह्मगतेस्तु संति, सत्संगतिर्दान विचारतोषाः केसन्ति संतोऽखिल वीतरागा, अपास्त मोहा:शिव तत्वनिष्ठाः कोवा ज्वरःप्राणभृतांहि चिंता,मूोस्ति कोयस्तु विवेकहीनः कार्या मयाका परमात्म भक्तिः, किंजीवनंदोष विवर्जितंयत्.

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50