Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 47
________________ संस्कृत काव्यानंद भाग १ लो. ते धत्तरतरं वपंति भवने प्रोन्मूल्य कल्पद्रुमं चिंतारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः विक्रीयं द्विरदं गिरींद्रसदृशं क्रीणति ते रासभं ये लब्धं परिहृत्य धर्ममधमा धावंति भोगाशया ३४६ अपारे संसारे कथमपि समासाद्य नृभवं न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ३४७ मानुष्यं विफलं वदंति हृदयं व्यर्थ वृथा श्रोत्रयोनिर्माणं गुणदोषभेदकलनां तेषामसंभाविनीम् । दुर्वारं नरकांधकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयोदयारसमयो येषां न कर्णातिथिः ३४८ यदि ग्रावा तोये तरति तरणिर्यादयते प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि यदि मापीठं स्यादुपरि सकलस्थापि जगतः प्रसूते सत्त्वानां तदपि न वधः कापि सुकृतम् ३४९ आयुर्दीधतरं वपुर्वरतरं गोत्र गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् आरोग्यं विगतांतरं त्रिजगति श्लाघ्यत्वमल्पेतरम्

Loading...

Page Navigation
1 ... 45 46 47 48 49 50