Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 48
________________ ४६ संस्कृत काव्यानंद भाग १ लो. संसारांबुनिधि करोति सुतरं चेतः कृपादातरम् ३५० विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तंभनम् श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीतः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ३५१ हरति कुलकलंकं लुपते पापपंकं सुकृतमुपचिनोति श्लाध्यतामातनोति नमयति सुरवर्ग हंति दुष्टोपसर्ग रचयति शुचिशीलं स्वर्गमोक्षौ सलीलम् ३५२ मायामविश्वासविलासमंदिरं, दुराशयो यः करुते धनाशया सोऽनर्थसाथै न पतंतमीक्षते, यथा बिडालो लगुडं पयः पिबन्. वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे वरं झंपापातो ज्वलदनलकुंडे विरचितः वरं प्रासमांतः सपदि जठरांतर्विनिहिता न जन्यं दौर्जन्यं तदपि विपदां सम विदुषा ३५४ दायादाः स्पृहयंति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षाणात् अंभः प्लावयति सितौ विनिहतं यक्षा हरंति हठात् दुर्वृत्तास्तनया नयंति निधनं धिग्बधीनं धनम् ३५५

Loading...

Page Navigation
1 ... 46 47 48 49 50