Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 46
________________ ४४ संस्कृत काव्यानंद भाग १ लो. शल्यं परं किंनिजमूर्खतैव, केके उपास्या गुरुवश्च वृद्धाः ३३७ बुद्धयानबुद्धं परिशिष्यते किं, शिवं प्रशांतं सुखबोधरूपम् ज्ञातेतुकस्मिन्विदितं जगत्स्यात्सर्वात्मके ब्रह्मणि पूर्णरूपे ३३८ किंदुर्लभं सद्गुरुरस्ति लोके, सत्संगति ब्रह्म विचारणाच त्यागोहि सर्वस्य निजात्मबोधः, कोदुर्जयः सर्वजनैर्मनोज : ३३९ पशेः पशुः कोनकरोति धर्म, प्राधीत शास्त्रोपिनप्राप्तबोधः जातोस्त कोयस्य पुनर्नजन्म, कोवा मृतोयस्य पुनर्नमृत्युः विद्युचलं किंवनयौवनायु, दर्शनंपरं किंचसुपात्रदत्तं कंठगतैरप्यसुभिर्न कार्य, किंवा विधेया विमला शिवार्चा ३४१ कादुस्त्यजा सर्व जनैर्दुराशा, विद्याविहीनः पशुरस्तिकोवा अहर्निशकिं परिचिन्तनीयं, संसारमिथ्यात्व शिवात्मतत्वे ३४२ त्रिवर्गसंसाधन मंतरेण, पशोरिवायुर्विफलं नरस्य तत्रापिध प्रवरं वदति, न तं विना यद्भवतोऽर्थकामौ ३४३ यः प्राप्य दुःप्राप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः शपबंधेन स लब्धमधौ, चिंतामणि पातयति प्रमादातू. स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्यैधभारम् चिंतारत्नं विकरति कराद्वायसोड्डायनार्थ यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ३४५

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50