Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
संस्कृत काव्यानंद भाग १ लो.
अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निस्पृहः स एव सेव्यः स्वहितैषिणा गुरुः स्वयं तरं स्तारयितुं क्षमः परम् न देवं नादेवं न शुभगुरुमेवं न कुगुरुं न धर्म ना धर्म न गुणपरिणद्धं न विगुणम् न कृत्यं ना कृत्यं नहितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः असत्यमप्रत्ययमूलकारणं कुवासनास समृद्धिवारणम् विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् विधाय मायां विविधैरुपायैः परस्य ये वञ्चन माचरन्ति ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखा स्वमेव ३५९ जातः कल्पतरु पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः सन्निधिम् विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्ग श्रियः ये संतोषमशेषदोषदहनध्वंसाम्बुदं विभ्रते भजभगवंतंभजभगवंतं भजभगवंतंमूढमते, प्राप्तेसन्निहितेमरणे नहिन हिरक्षति डुकृञकरणे. भज. ३६१ बालस्तावत्क्रीडासक्त स्तरुणस्तावत्तरुणीरक्तः, वृद्धस्तावचिंतामनः परेब्रह्मणिकोपिनलग्न; अंगंगलितं पलितंमुंडं दशनविहीनंजातंतुंडं,
४७
३५७
३६०
भज. ३६२

Page Navigation
1 ... 47 48 49 50