Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
-
-
२८ संस्कृत काव्यानंद भाग १ लो. पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते २५१ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर २५२ कौशेयं कृमिजं सुवर्णमुपलादिन्दीवरं गोमयात् । पंकात्तामरसं शशांक उदधे!पित्ततो रोचना काष्टादग्निरहे; फणादपि मणिर्वापि गोरोमतः प्राकाश्यं स्वगुणोदयेन गुणिनो यास्यन्ति किं जन्मना ? २५३ संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणाः संसगता देहिनाम् २५४ उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवः निस्तीर्णः सरितां पतिपतयो यत्नेन संसेविताः मन्त्राराधनतत्परेण मनसा नीताश्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुंच माम२५५ पंगो धन्यस्त्वमसि न गृहं यासि योर्थी परेषाम् धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50