Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
३० संस्कृत काव्यानंद भाग १ लो. शार्दूलादिभिरेव हिंस्रपशुभिः खायोऽहमित्याशया कस्मात्कष्टमिदं त्वया व्यवसितं मद्देहमांसाशिनः प्रत्युत्पन्नमांसभक्षणधिय; ते नन्तु लोकानिति २६१ गात्रं संकुचितं गतिविंगलिता भ्रष्टा च दन्तावलिः दृष्टिनश्यति वर्धते बधिरता वक्रंच लालायते . वाक्यं नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते . हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोप्यमित्रायते २६२ दौमन्त्र्यान्नृपतिविनश्यति यतिः संगात्सुतो लालनातू विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् हीमद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयात मैत्रीचाप्रणयात्समृद्धिरनयात्यागात्प्रमादाद्धनम् २६३ पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासंभवा लक्षितः अक्षश्चापि युधिष्ठिरेण रमता प्राप्तो ह्यनर्थः कथं प्रत्यासनविपत्तिमूढमनसां प्रायो मतिः क्षीयते २६४ यद्धात्रा निजभालपट्टलिखितं स्ताकं महद्वा धनम्। तत्यामोति मरुस्थलेऽपि नितरां मेरौ ततो नाऽधिकम् तद्धीरो भव वितवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् २६५

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50