Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
२८०
संस्कृत काव्यानंद भाग १ लो. यावच्चैन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः आत्मश्रेयसि तावदेव विदुषा कार्य : प्रयत्नो महासंदीप्ते भवने तु क्रूपखननं प्रत्युग्रमः कीदृशः भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् २८१ वरं मौनं कार्य न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि वरं भिक्षाशित्वं न च परधनास्वादनसुखम् विजेतव्या लंका चरणतरणीयो जलनिधिः विपक्ष: पौलस्त्यो रणभुवि साहायश्च कपयः तथाप्येको रामः सकलमवधीद्राक्षसकुलम् क्रियासिद्धिः सत्वे भवति महतां नोपकरणे, यदा किंचिज्ज्ञेोऽहं द्विपइव मदान्धः समभवम् तदा सर्वज्ञस्मीत्यभवदवलिप्तं मम मनः यदा किंचित् किंचित् बुधजन सकाशादवगतम तदा मूर्खोस्मीति ज्वर इव मदो मे व्यपगतः
३४
२८२
२८३
२८४

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50