Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
संस्कृत काव्यानंद भाग १ लो. ३५ क्वचिद्भुमौ शय्या कचिदपि च पर्यकशयनम् कचिच्छाकाहारी कचिदपि च शाल्योदनरुचिः कचित्कंथाधारी कचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं नच मुखम् ३८५ अवश्यंयातारश्चिरवरमुषित्वापि विषयाः वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् व्रजन्तः स्वातंत्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति २८६ अजानन्माहात्म्यं पततु शलभो दीपदहने समीनोप्यज्ञानादडिशयुतमश्नातुपिशितम् विजानन्तो प्येते वयमिहविपज्जालजटिलान् न मुंचामः कामानहहगहनो मोहमहिमा क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तहीनः क्षणमपि च संपूर्णविभवः जराजीणै रंगैनटइव वलीमण्डिततनुनरः संसारांते विशति यमधानीजवनिकाम् २८८ मही रम्या शय्या विपुलमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिल: स्फुरदीपश्चन्द्रो विरतिवनितासंगमुदितः

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50