Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 18
________________ संस्कृत काव्यानंद भाग १ ला. भीतं मुंचति किं यमः १६ मृत्योर्विभेषि किं मूढ, अजातं नैव गृह्णाति कुरु यत्नमजन्मनि अशनं मे वसनं मे जाया मे बन्धुवर्गो मे इति मे मे कुर्वाणं, कालको हन्ति पुरुषाजं अनेकसंशयेाच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः १४२ अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते अजागलस्तनस्येव तस्य जन्म निरर्थकम माता शत्रुः पिता वैरी येन बाला न पाठितः न शोभते सभामध्ये हंसमध्ये बको यथा रूपयौवनसंपन्ना विशालकुलसंभवाः विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः मूर्खोऽपि शोभते तावत्सभायां वस्त्रवेष्टितः तावच्च शोभते मूर्खा यावत्किंचिन्न भाषते काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम तथा सत्संनिधानेन मूर्खो याति प्रवीणताम कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः १४० १४१ १४३ १४४ १४५ १४६ १४७ १४८

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50