Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
१२१
१२४
१४ संस्कृत काव्यानंद भाग १ लो. उदये सविता रक्तो रक्तवास्तमये तथा संपत्तौ च विपत्तौ च महतामेकरूपता आरभन्तेल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च . महारंभाः कृतधियः तिष्ठन्ति च निराकुलाः एकेनापि सुपुत्रेण सिंही स्वपिति निर्भया सहैव दशभिः पुत्रै भीरं वहति गर्दभी।
अजातमृतमूर्खाणां वरमाधै। न चान्तिमः . — सकृदुःखकरावाद्यावन्तिमस्तुपदे पदे .. सुलभाः पुरुषा राजन् सततं प्रियवादिनः अभियस्य च पथ्यस्य वक्ता श्राता च दुर्लभः राज्ञि धमिणि धर्मिष्ठाः पापे पापाः समे समाः लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजा यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते कुठारैर्दण्ड निर्मुक्तैर्भिद्यन्ते तरवः कथम् सर्वे यत्र'विनेतारः सर्वे पण्डितमानिनः सर्वे महत्वमिच्छन्ति कुलं तदवसीदति कृतार्थः स्वामिनं द्वेष्टि कृतदारस्तु मातरम् जातापत्या पति द्वेष्टि गतरोगश्चिकित्सकम् अहो दुर्जनसंसर्गान्मानहानिः पदे पदे
१२५

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50