Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 19
________________ संस्कृत काव्यानंद भाग १ लो. अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः अयं निजः परो वेति गणना लघुचेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्र विप्लवे राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् नहि तापयितुं शक्यं सागराम्भस्तृणोल्कया दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् मणिना भूषितः सर्पः किमसैौ न भयंकर : नारिकेलसमाकारा दृश्यन्ते हि मुहृज्जनाः अन्ये बदरिकाकारा बहिरेव मनोहराः घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् तस्माद्वतं च वह्निं च नैकत्र स्थापयेद्बुधः यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः यस्यार्थाः स पुमांल्लोके यस्यार्थाः स हि पण्डितः १५७ संसारविषवृक्षस्य द्वे एव रसवत्फले १५६ काव्यामृतरसास्वादः संगमः सुजनैः सह १७ १४९ १५० १५१ १५२ १५३ १५४ १५५ १५८

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50