Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
२० संस्कृत काव्यानंद भाग १ लो. आरम्भगुवीं क्षयिणी क्रमेण, लघ्वी पुरा वृद्धिमती च पश्चात् दिनस्य पूर्वार्धपरार्धभिन्ना,छायेव मैत्री खलसज्जनानाम् १७८ विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः यशसि चाभिरुचिर्व्यसनं श्रुतौ,प्रकृतिसिद्धमिदं हि महात्मनाम् भवन्ति नम्रास्तरवः फलोद्गमै,नवाम्बुभिभूमिविलम्बिनोधनाः अनुद्धताःसत्पुरुषाःसमृद्धिभिः,स्वभाव एवैष परोपकारिणाम्. अप्रियवचनदरिद्रः, प्रियवचनाढयैः स्वदारपरितुष्टैः . परपरिवादनिवृत्तैः, कचित्कचिन्माण्डिता वसुधा १८१ अतिपरिचयादवज्ञा, संततगमनादनादरो भवति लोकः प्रयागवासी, कूपे स्नानं समाचरति १८२ अतिपरिचयादवज्ञा, इति यद्वाक्यं मृषैव तद्भाति अतिपरिचितेप्यनादौ, संसारेऽस्मिन् न जायतेऽवज्ञा १८३ साहित्यसंगीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः तृणं न खादन्नपि जीवमान, स्तद्भागधेयं परमं पशूनाम् १८४ देशाटनं पण्डितमित्रताच, वारांगनाराजसभाप्रवेशः अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पंच १८५ क्षते प्रहारा निपतन्त्यभीक्ष्णं, धनक्षये वर्धति जाठराग्निः आपत्सु वैराणि समुद्भवन्ति, छिद्रेष्वना बहुलीभवन्ति १८६ एको देवः केशवो वा शिवो वा, एक मित्रं भूपतिर्वा यतिवर्वा

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50