Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 24
________________ २२. संस्कृत काव्यानंद भाग १ लो. यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदनतापताडनैः तथा चतुर्भिःपुरुषःपरीक्ष्यते,श्रुतेन शीलेन गुणेन कर्मणा१९७ मात्रासमं नास्ति शरीरपोषणं, चिन्तासमं नास्ति शरीरशोषणम् भार्यासमं नास्ति शरीरतोषणं,विद्यासमं नास्ति शरीरभूषणम्. सहसा विदधीत न किया, मविवेकः परमापदां पदम वृणुते हि विमृश्यकारिणं,गुणलुब्धाः स्वयमेव संपदः १९९ अमितगुणोऽपि पदार्थो, दोषेणैकेन निन्दितो भवति । निखिलरसायनमहितो, गन्धेनोग्रेण लशुन इव २०० गवाशनानां श शृणोति वाक्यं, अहंहि राजन् वचनं मुनीनाम् न चास्य दोषो नचमद्गुणोवा, संसर्गजा दोषगुणाभवन्ति२०१ असज्जनः सज्जनसंगिसंगात्, करोति दुःसाध्यमपीह साध्यम् पुष्पाश्रयाच्छंभुशिरोऽधिरूढा,पिपीलिकाचुंबतिचन्द्रबिंबं२०२ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिन्तु कंकणेन विभाति कायः करुणापराणां, परोपकारैर्नतु चंदनेन २०३ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम्२०४ आशाया ये दासा, स्ते दासाः सन्ति सर्वलोकस्य आशा येषां दासी, तेषां दासायते लोकः २०५: दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम्

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50