Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
२४ संस्कृत काव्यानंद भाग १ लो. दत्वांग्रिमूयरीणां, तव किमु रिपवो, भित्तिभेत्तास्मि येषाम् चोरोसि? द्युत हेतोः, त्वयि सकलमिदं नास्ति नष्टे विचारः बदनं दशनविहीनं, वाचो न परिस्फुटा गता शक्तिः । अव्यक्तेन्द्रियशक्तिः पुनरपि बाल्यं कृतं जरया २१७ अनुचितकर्मारंभः, स्वजनविरोधो बलीयसा स्पर्धा प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि २१८ रोगी चिरप्रवासी, परान्नभोजी परावसथशायी . यज्जीवति तन्मरणं, यन्मरणं सोऽस्य विश्रामः २१९ इक्षोरणात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः तद्वत्सज्जनमैत्री, विपरीतानां च विपरीता २२० गन्धः सुवर्णे फलमिक्षुदण्डे, नाकारि पुष्पं खलु चन्दनेषु विद्वान्धनाढ्यो नतुदीर्घजीवी,धातुःपुरा कोऽपि नबुद्धिदोऽभूत् दारेषु किंचित्स्वजनेषु किंचत्, गोप्यं वयस्येषु सुतेषु किंचित् युक्तं नवा युक्तमिदं विचिन्त्य,वदेद्विपश्चिन्महतोऽनुरोधातू२२२ वने जले शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि२२३ मुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः २२४ वनेऽपि सिंहा मृगमांसभक्षिणो, बुभुक्षिता नैव तृणं चरन्ति

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50