Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 20
________________ १५९ १८ संस्कृत काव्यानंद भाग १ लो. उपाजितानां वित्तानां त्याग एव हि रक्षणम् तडागोदरसंस्थानां परवाह इवाम्भसाम् राजा कुलवधूर्विमा मन्त्रिणश्च पयोधराः स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः १६० स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः तव निधनं यान्ति काका: कापुरुषा मृगाः सन्त एव सतां नित्यमापदुद्धरण क्षमाः गजानां पङ्कमग्नानां गजा एव धुरंधराः अम्भांसि जलजन्तूनां दुर्गे दुर्गनिवासिनाम् स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम् rasaः पश्यतः कस्य महिमा नोपचीयते उप परिपश्यन्तः सर्व एव दरिद्रति नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च नेत्रत्रविकारेण लक्ष्यतेऽन्तर्गतं मनः उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये पयः पानं भुजगानां केवलं विषवर्धनम् सर्व एव जनः शूरो ह्यनासादितविग्रहः .१६१ १६२ १६३ १६४ १६५ १६६ १६७

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50