Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala
View full book text
________________
१२ संस्कृत काव्यानंद भाग १ लो. भिक्षुका नैव भिक्षते बोधयन्ति गृहे गृहे .. दीयतां दीयतां नित्यमदातुः फलमीहसम् शतेषु जायते शूरः सहस्रेषु च पंडितः वक्ता दशसहस्रेषु दाता भवति वा न वा १०३ वेपथुमलिनं वक्त्रं दीना वाक् गद्गदः स्वरः मरणे यानि चिह्नानि तानि चिह्नानि याचके १०४ तृणादपि लघुस्तूलः तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति १०५ काक आयते काकान् याचको न तु याचकान् काकयाचकयोर्मध्ये वरं काका न याचकः १०६ यस्यास्तस्य मित्राणि यस्थार्थास्तस्य बान्धवाः यस्यार्थाः स पुमाल्लोके यस्यार्थाः सहि पंडितः १०७ वयोवृद्धा स्तपोवृद्धा ये च वृद्धा बहुश्रुताः ते सर्वे धनवृद्धनां द्वारि तिष्ठन्ति किंकराः स्त्रीरूपं मोहकं पुंसा यून एव भवेत्क्षणम् कनकं स्त्रीबालवृद्ध षंढानामपि सर्वदा हे दारिद्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः पश्याम्यहं जगत्सर्व न मां पश्यति कश्चनः परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम्

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50