Book Title: Sanskrit Kavyanand Part 01
Author(s): Nanchandra Muni
Publisher: Ajramar Jain Vidyashala

View full book text
Previous | Next

Page 13
________________ संस्कृत काव्यानंद भाग १ ला. प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः संतोषामृत तृप्तानां यत्सुखं शान्तचेतसाम् कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् अकृत्वा परसंतापं अगत्वा खलमंदिरम् अक्लेशयित्वा चात्मानं यदल्पमपि तद्बहु सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसं उपानद्गूढपादस्य ननु चर्मातेव भूः वलिभिर्मुखमाक्रान्तं पलितैरंकितं शिरः गात्राणि शिथिलायन्ते तृष्णैका तरुणायते आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत् तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् येनाशाः पृष्ठतः कृत्वा नैराश्यमवलंबितम्र अनुकूले विद्या देयं यतः पूरयिता हरिः प्रतिकूले विद्या देयं यतः सर्वं हरिष्यति यद्ददासि विशिष्टेभ्यो यच्चानासि दिने दिने तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि लुब्धो न विसृजत्यर्थे नरो दारिद्र्यशंकया दातापि विसृजत्यर्थं तयैव नुनु शंकया ११ ९२ ९३. ९४ ड ६६ ९७ ९८ ९९ १०० १०१.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50