Book Title: Samipya 1992 Vol 09 Ank 03 04
Author(s): Pravinchandra C Parikh, Bhartiben Shelat
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४. भाणः स्याद् धूर्तचरितो । खेल्न, १/२२७. एकाङ्क एक एवात्र निपुणः पण्डितो विटः । खेळुन, ६/२२८. कुर्यादाकाशभाषितैः.....सूचयेद् वीरशृंगारौ । येन, १/२२८ ५. भवेत् प्रहसने वृत्त निन्द्यानां कविकल्पितम् । सेन, १/२६४ अङ्गी हास्यरसस्तत्र । खेन, १/२१५ ६. चत्वारोऽङ्का मताः अङ्गी रौद्ररसस्तत्र । येन, ६/२४२ मायेन्द्रचालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । भेन, १/२४१ ७. नरैर्बहुभिराश्रितः । ननं ६/२०१ अस्त्रीनिमित्तसमरोदयः । मेनन, १/२३२ ८. त्रयोऽङ्कास्तत्र...ख्यात देवासुराश्रयम् । येन, १/२३४ वीर मुख्योऽखिलो रसः । १/२३६ ५. कश्विदेकोऽत्र कल्प्यते । खेन, १/२५3 १३. नाटिकैव प्रकरणी सार्थवाहादिनायका । १०. चतुरंकः प्रकीर्तितः । न, १/२४५ दिव्यस्त्रियमनिच्छन्तीमपहारी दिनेच्छतः । भेन, १/२४७ ११. बहुस्त्रीपरिदेवितम् । न ६ / २५१ अस्मिञ्जयपराजयौ । युद्धं च वाचा कर्तव्यम् । खेन, १/२५२ १२. नाटिका क्लृप्तवृत्ता स्यात् स्त्रीमाया चतुरंकिका | भेन, ६/२६७ १४. मन्दपुरुषात्राङ्गसप्तकम् । येन ६/३०८ सूचयेद् भूरि शृंगारम् । खेोजन, १/२५४दिव्यस्त्रहेतुकं युद्धम् । मेनन, १/२५० समानवंशजा नेतुर्भवेद्यत्र च नायिका ॥ भेनन, ६ / ३०६ ४• ] Acharya Shri Kailassagarsuri Gyanmandir १५. सप्ताष्टनवपंचाङ्क दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत्प्राहुः प्रत्यङ्क सविदूषकम् ॥ खेन, १/२७३ १६. असूत्रधारमेकाङ्कम्.. . मूर्खनायकम् । न ९/२८८ १७. पीठमर्दोऽपनायकम्.हास्योऽङ्गयत्र । भेन, १/२७८ १८. संलापकेऽङ्काश्वत्वारस्त्रयो वा नायकः पुनः । पाषण्डः स्याद् रसस्तत्र शृंगारकरुणेतरः ॥ ६/२५१ भवेयुः पुरसंरोधच्छल संग्रामद्रिवाः ॥ येनन, १/२५२ १८. चत्वारः शिल्पकेऽङ्काः नायको ब्राह्मणो मतः । शोभन, ६/२७६ हीन स्यादुपनायक: । भोजन, १/२५७ २०. दुर्मल्ली चतुरंका स्यात् न्यूननायकभूषिता । न्न, १/३०३ विटक्रीडामयो... विदूषकविलासवान्... पीठमर्दं विलासवान् । येन, १/३०४-३०५ २१. सहकं प्राकृत । शेषपाठयं स्याद् | भेन, १/२७६ अंका जवनिकाख्याः स्यु स्यादन्यन्नाटिकासमम् । खेन, ६/२७७ २२. प्रेखणं हीननायकम् । असूत्रधारमेकांकम् । नियुद्धसंफेटयुतम् । नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना । खेन, १/२८१-२८७ [ सामीप्य : . १५२-भाय १५५३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103