Book Title: Sabhashya Tattvarthadhigam Sutram
Author(s): Thakurprasad Sharma
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 209
________________ सभाष्यतत्त्वार्थाधिगमसूत्रम् । १८३ नाम तैजसशरीर नाम कार्मणशरीरनामेति ॥ अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा । औदारिकाङ्गोपाङ्गनाम वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा । अङ्गनाम तावत् शिरोनाम उरोनाम पृष्ठनाम बाहुनाम उदरनाम पदनाम || उपाङ्गनामानेकविधम् । तद्यथा । स्पर्शनाम रसनाम प्राणनाम चक्षुर्नाम श्रोत्रनाम । तथा मस्तिष्ककपालकृकाटिकाशङ्खललाटतालुकपोलहनुचिबुकदशनौष्ठधूनयनकर्णनासाद्युपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ॥ जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणानाम | सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुकापुरुषवदबद्धानि शरीराणि स्युरिति ॥ बद्धानामपि च संघातविशेषजनकं प्रचयविशेषात्संघातनाम दारुमृत्पिण्डायः संघातवत् ॥ संस्थाननाम षड्विधम् । तद्यथा । समचतुरस्रनाम न्यग्रोधपरिमण्डलनाम साचिनाम कुब्जनाम वामननाम हुण्डनामेति ॥ संहनननाम षड्डिधम् । तद्यथा । वज्रर्षभनाराचनाम अर्धवर्षभनाराचनाम नाराचनाम अर्धनाराचनाम कीलिकानाम मृपाटिकानामेति ॥ स्पर्शनामाष्टविधं कठिननामादि ॥ रसनामानेकविधं तिक्तनामादि ॥ गन्धनामानेकविधं सुरभिगन्धनामादि ॥ वर्णनामानेकविधं कालकनामादि ॥ गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्व्या तत्प्रापणसमर्थमानुपूर्वीनामेति । निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकमानुपूर्वीनामेत्यपरे ॥ अगुरुलघुपरिणामनियामकमगुरुलघुनाम ॥ शरीराङ्गोपाङ्गोपघातकमुपघातनाम स्वपराक्रमविजयापघात जनकं वा ॥ परत्रासप्रतिघातादिजनकं पराघातनाम ॥ आतपसामर्थ्यजनकमातपनाम ।। प्रकाशसामर्थ्यजनकमुद्योतनाम || प्राणापानपुद्गलग्रहणसामर्थ्यजनक मुच्छ्रासनाम ॥ लब्धिशिक्षर्द्धिप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनाम || 1 शरीरनाम कर्म पांच प्रकारका है । जैसे - औदारिकशरीरनाम, वैक्रियकशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, तथा कार्मणशरीरनाम । अङ्गोपाङ्गनाम तीन प्रकारका है । जैसे-औदारिकअङ्गोपाङ्गनाम, वैक्रियशरीरअङ्गोपाङ्गनाम, और आहारकशरीरअङ्गोपाङ्गनाम, पुनः ये औदारिकशरीराङ्गोपाङ्गनाम आदि एक २ अनेक प्रकारका है । जैसेप्रथम अङ्गनाम कहते हैं - शिरोनाम, उरो (छाती) नाम, पृष्ठ (पीठ ) नाम, बाहुनाम, उदरनाम तथा पादनाम, उपाङ्गनाम भी अनेक प्रकारका है । जैसे- स्पर्शनाम, रसनाम, घाणनाम, चक्षुर्नाम, तथा श्रोत्रनाम । और मस्तिष्क, कपाल, कृकाटिका, शङ्ख, ललाट, तालु, कपोल, हनु, चिबुक ( ठोड़ी), दशन ( दांत ), ओष्ठ, भ्रू ( भौंह ), नयन, कर्ण, नासा, आदि शिरके उपाङ्गनाम हैं । जैसे - मस्तिष्कनाम, कपालनाम, तथा ललाटनाम इत्यादि रूपसे समझना । इसी रीतिसे सम्पूर्ण अङ्ग तथा उपाङ्गोंके नाम जानने चाहिये ॥ जाति, लिङ्ग तथा आकृतिकी व्यवस्थानियामक निर्माणनाम । हैं उन २ शरीर, अङ्ग, उपाङ्गनाम कर्मकी प्राप्ति होनेपर निर्मित ( रचित ) शरीरोंका जो बन्धक ( बांधनेवाला ) है उसको बन्धननाम कहते हैं । और यदि बन्धननाम कर्म न हो तो बालूके पुरुषके समान सब शरीर अबद्ध अर्थात् बन्धनरहित हो जायँगे । तथा बद्धशरीरोंका भी प्रच Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276