Book Title: Sabhashya Tattvarthadhigam Sutram
Author(s): Thakurprasad Sharma
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 228
________________ २०२ रायचन्द्रजैनशास्त्रमालायाम् नाशी स्वरूप हूं। इस संसारमें परिभ्रमण करते हुए अनेक लक्ष शरीर व्यतीत होगये, अर्थात् शरीर तो मेरे बहुत होगये, और मैं वही एक उन शरीरोंसे भिन्नस्वरूप हूं। इत्यादि रूपसे अपनेको शरीर इन्द्रियआदिसे भिन्नरूपसे चिन्तन करे । इस प्रकारसे चिन्तन करनेसे इस जीवको शरीरका प्रतिबन्ध, अर्थात् शरीरमें ममत्वआदि नहीं होता । मैं शरीरोंसे भिन्न नित्यस्वरूप हूं इस प्रकारके विचारसे मोक्षके ही लिये वह जीव प्रयत्न करता है । इस प्रकार यह पञ्चम अन्यत्वाऽनुप्रेक्षा व्याख्यात हुई ॥ ५ ॥ ___ अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत्कथमशुचीति चेदाद्युत्तरकारणाशुचित्वादशुचिभाजनत्वादशुच्युद्भवत्वादशुभपरिणामपाकानुबन्धादशक्यप्रतीकारत्वाञ्चति । तत्राद्युत्तरकारणाशुचित्वात्तावच्छरीरस्याचं कारणं शुक्रं शोणितं च तदुभयमत्यन्ताशुचीति उत्तरमाहारपरिणामादि । तद्यथा । कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताशुचिर्भवति । ततः पित्ताशयं प्राप्य पच्यमानोऽम्लीकृतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना विभज्यते पृथक् खलः पृथक् रसः । खलान्मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति रसाच्छोणितं परिणमति शोणितान्मांसम् मांसान्मेदः मेदसोऽस्थीनि अस्थिभ्यो मज्जा मजाभ्यः शुक्रमिति । सर्व चैतच्श्लेष्मादिशुक्रान्तमशुचिर्भवति । तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति ॥ किं चान्यत् अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्णनासाक्षिदन्तमलस्वदश्लेष्मपित्तमूत्रपुरीषादीनामवस्करभूतं तस्मादशुचीति ।। किं चान्यत् । अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे संभवतीति अशुचि शरीरम् ॥ किं चान्यत् । अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात्प्रभृति खल्वपि शरीरं कललार्बुदपेशीधनव्यूहसंपूर्णगर्भकौमारयौवनस्थविरभावजनकेनाशुभपरिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि ॥ किं चान्यत् । अशक्यप्रतीकारत्वात् अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वमुद्वर्तनरूक्षणस्नानानुलेपनधूपप्रघर्षवासयुक्तिमाल्यादिभिरप्यस्य न शक्यमशुचित्वमपनतुमशुच्यात्मकत्वाच्छुच्युपघातकत्वाञ्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवति । निविण्णश्च शरीरप्रहाणाय घटत इति अशुचित्वानुप्रेक्षा ॥६॥ ___ यह शरीर अशुचि अर्थात् अपवित्र है ऐसा चिन्तन करना चाहिये । यदि ऐसा प्रश्न करो कि-किस प्रकार यह शरीर अपवित्र है? तो उत्तर यह है कि-आदि तथा उत्तर कारणके अपवित्र होनेसे, अशुचि अर्थात् अपवित्र वस्तुओंका पात्र होनेसे, अशुचि ( अपवित्र )वस्तुओंका उत्पत्तिस्थान होनेके कारण ( होनेसे ) तथा स्वयं अपवित्र स्थानसे उत्पन्न होनेके कारण, अशुभ परिणामयुक्त परिपाकके सम्बन्धसे, और अशक्य प्रतीकार (उपाय) होनेसे भी यह शरीर अशुचि अर्थात् अपवित्र है। उनमें प्रथम आदि तथा उत्तर कारणका अशुचित्व ( अपवित्रता) इस प्रकार है कि-शुक्र तथा शोणित, अर्थात् पिताका वीर्य और माताका रुधिर यह शरीरका आदिकारण है, इन्ही दो वस्तुओंसे शरीरका Jan पिण्ड प्रथम बनता है, और ये दोनों (शुक्र शोणित, ) अत्यन्त अपवित्र हैं। और उत्तर For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276