Book Title: Sabhashya Tattvarthadhigam Sutram
Author(s): Thakurprasad Sharma
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 263
________________ सभाष्यतत्त्वार्थाधिगमसूत्रम् । २३७ तिकस्यानन्तरा गतिश्चिन्त्यते । तद्यथा । सर्वस्तोकास्तियग्योन्यनन्तरगतिसिद्धा मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्खयेयगुणा नारकेभ्योऽनन्तरगतिसिद्धाः सङ्खयेयगुणा देवेभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणा इति ॥ गति ( के विषयमें ) । प्रत्युत्पन्नभावज्ञापनीयके अनुसार सिद्ध गतिमें सिद्ध होता है । इस रीतिसे इस नयकी अपेक्षा अल्प बहुत्व नहीं है । और अनन्तरपश्चात्कृतिकरूप पूर्वभावज्ञापनीयके अनुसार तो मनुष्यगतिमें सिद्ध होता है । इस प्रकार इसमें भी अल्प बहुत्व नहीं है । और परम्परपश्चात्कृतिककी अनन्तरगतिका विचार करते हैं। वह इस प्रकारसे है। सर्वस्तोक, तिर्यक्योनि अनन्तरगतिसिद्ध होते हैं, अनन्तरगतिसिद्ध मनुष्योंसे संख्येय गुण हैं तथा नारक जीवोंसे अनन्तरगतिसिद्ध सङ्ख्येय गुण होते हैं और देवोंसे भी अनन्तरगतिसिद्ध सङ्खयेय गुण होते हैं । लिङ्गम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः स्त्रीलिङ्गसिद्धाः सङ्खयेयगुणाः पुल्लिङ्गसिद्धाः सङ्खथेयगुणा इति ॥ लिङ्ग ( के विषयमें अल्प बहुत्व ) । प्रत्युत्पन्न ज्ञापनीयके अनुसार अपगतवेद ( वेद अर्थात् स्त्रीपुंनपुंसक लिङ्गशून्य ) सिद्ध होता है । इसका अल्प बहुत्व नहीं है। और पूर्वभावज्ञापनीयकी रीतिसे सर्वस्तोक नपुंसकलिङ्गसिद्ध, तथा स्त्रीलिङ्ग सिद्ध सङ्ख्येय गुण होते हैं । और पुंल्लिङ्ग सिद्ध भी सङ्ख्येय गुण हैं । तीर्थम् । सर्वस्तोकाः तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः सङ्खयेयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः सङ्खयेयगुणाः। तीर्थकरतीर्थसिद्धाः स्त्रियः सङ्ख्येयगुणाः । तीर्थकरतीर्थसिद्धा पुमांसः सङ्खयेयगुणा इति ॥ तीर्थ (के विषय अल्प बहुत्व ) । सर्वस्तोक ( सम्बन्धी ) तीर्थंकर सिद्ध तीर्थकरतीर्थमें नोतीर्थकर सिद्ध सङ्ख्येय गुण हैं । तीर्थकरतीर्थसिद्ध नपुंसक सङ्ख्येय गुण हैं । तीर्थकरतीर्थसिद्ध स्त्रियां भी सङ्ख्येय गुण हैं। तथा तीर्थकरसिद्ध पुरुष भी सङ्खयेय गुण होते हैं। ___ चारित्रम् । अत्रापि नयौ द्वौ प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यञ्जिते च । अव्यञ्जिते सर्वस्तोकाः पञ्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः सङ्खथेयगुणास्त्रिचारित्रसिद्धाः सङ्खथेयगुणाः । व्यञ्जिते सर्वस्तोकाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः सामायिकच्छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः सामायिकपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातसिद्धाः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276