Book Title: Sabhashya Tattvarthadhigam Sutram
Author(s): Thakurprasad Sharma
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
१८१
____सभाष्यतत्त्वार्थाधिगमसूत्रम् । योगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा । प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थनाम तीर्थकरनाम इत्येतद्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् । तद्यथा । गतिनाम चतुर्विधं नरकगतिनाम तिर्यग्योनिगतिनाम मनुष्यगतिनाम ॥ जातिनाम्नो मूलभेदाः पञ्च । तद्यथा। एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनामेति ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा । पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेजःकायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा । शुद्धपृथिवी-शर्करावालुकोपल-शिलालवणायत्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज्र-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्चनप्रवालकाभ्रपटलाभ्रवालिका जातिनामादि गोमेदक-रुचकाङ्क-स्फटिकलोहिताक्ष-जलावभास-वैडूर्य-चन्द्रप्रभ-चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारगल्लाश्मगर्भ-सौगन्धिक-पुलकारिष्ट-काञ्चनमणिजातिनामादि च ॥ अप्कायिकजातिनामानेकविधम् । तद्यथा । उपक्लेदावश्याय-नीहार-हिम-घनोदक-शुद्धोदकजातिनामादि ॥ तेजःकायिकजातिनामानेकविधम् । तद्यथा । अङ्गार-ज्वाला-लाताचिमुर्मुर-शुद्धाग्निजाटिनामादि ॥ वायुकायिकजातिनामानेकविधम् । तद्यथा। उत्कलिका-मण्डलिका–झञ्झकायन-संवर्तकजातिनामादि । वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा । कन्द-मूल-स्कन्ध-त्वक्-काष्ठपत्र-प्रवाल-पुष्प-फलगुल्म-गुच्छ-लता-वल्ली-तृण-पर्वकायशेवाल-पनक-वलक-कुहन जातिनामादि ॥ एवं द्वीन्द्रियजातिनामानेकविधम् । एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामादीन्यपि ॥
सूत्रार्थ-अब इसके आगे नाम प्रकरणके ४२ भेदोंका वर्णन करते हैं । जैसेगतिनाम, जातिनाम, शरीरनाम, अङ्गोपाङ्गनाम, निर्माणनाम, बन्धननाम, संघातनाम, संस्थाननाम, संहनननाम, स्पर्शनाम, रसनाम, गन्धनाम, वर्णनाम, आनुपूर्वीनाम, अगुरुलघुनाम, उपघातनाम, पराघातनाम, आतपनाम, उद्योतनाम, उच्छासनाम, विहायोगतिनाम (आकाशगतिनाम) और प्रत्येक शरीरादिके तथा उनके प्रतिपक्षोंके नाम; जैसे–प्रत्येक शरीरनाम, साधारणशरीरनाम, त्रसनाम, स्थावरनाम, सुभगनाम; दुर्भगनाम, सुस्वरनाम, दुःस्वरनाम, शुभनाम, अशुभनाम, सूक्ष्मनाम, बादरनाम, पर्याप्तनाम, अपर्याप्तनाम, स्थिरनाम, अस्थिरनाम, आदेयनाम, और अनादेयनाम, यशोनाम, अयशोनाम, तथा तीर्थकरनाम, इस प्रकार मूलभेदसे बयालीस (४२) भेद नाम कर्मके हैं । और उत्तरनाम तो अनेक प्रकारके हैं । जैसे-गतिनामके चार भेद हैं नरकगतिनाम, तिर्यग्योनिगतिनाम, मनुष्यगतिनाम, तथा देवगतिनाम, जातिनाम कर्मके मूल भेद पांच हैं । जैसेएकेन्द्रियजातिनाम, द्वीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिंद्रियजातिनाम, तथा पञ्चेन्द्रियजातिनाम । अब एकेन्द्रिय (एक स्पर्शन इन्द्रियवाले) जातिनाम भी अनेक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276