Book Title: Ratnashekhar Charitram Author(s): Dayavardhan Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ ३ रत्न० | मंत्री, तरंती सत्वरं जाड्यो - प्रिता व्यापारसागरं । चित्रं यस्य मतिनौका । क्वापि दुर्गेऽपि नास्खचरित्रं लत् ॥ १९ ॥ तेन मंत्रिणान्वितोऽन्यदा पो वसंतलक्ष्मीं वीदितुं वने ययौ, यत्र चंपकशिरीषमलिका - पाटलासु मकरंदलं पयः ॥ ऊंकृतीर्विदधतो विरेजिरे । श्राधिकद्विजनिजा मधुव्रताः ॥ १६ ॥ त्वं चराचरसमुद्रमेखला -धीश्वरोऽसि किमियं तवाभिधा ॥ युज्यते रूपयतीति को किला - कूजितैस्तवनीपतिं वनी || १७ ।। तत्रायं विविधक्रीडां विधायाम्रन रोस्तले निषणः, स तत्र शाखास्थं किन्नर मिथुनमपश्यत् पथ किन्नरी तं वीक्ष्य स्वपतिंप्रति प्राह हे प्रिय ! या रत्नवती कन्यावान्यां तत्रेदि ता सा कीदृशी ? – रयणवई जा कन्ना । दिठा दिठ्ठीए प्रमयवुट्ठिसमा | नितिप्रसवसुरासुर-सुं. दरिसोद्ग्गमादिप्पा ॥ १८ ॥ किं बहुणा भणिए । जीसे रूवंमि गोयरं पत्ते || रंजेव साररहिया । रंजापडिसाइ देवाणं || ११ || आजम्मं पुरिसाएं । नाणागुणस्य धारयापि || विनंती दोसभारं । नियरूवमरुप्फुडावेसा ॥ २० ॥ सा नरद्वेषिण्यप्येनं वरं चेहरोति तदा सुष्टु मन्ये. किन्नरेणोक्तं नमरी नमवणंतरिहिं । कद विरहण न करे || चंपयतरु पामइ । किमइ तो एग न भरे५ ॥ २१ ॥ इत्युक्त्वोड्डीनौ तौ नृपः केयं रत्नवतीति चिंतयन स्मरेण वेध्यमकारि यहो काम Scanned by CamScannerPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 51