Book Title: Ratnashekhar Charitram Author(s): Dayavardhan Gani Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ Scanned by CamScanner रत्न० | णाचातुर्मासिकत्रिकं वर्षमध्ये चतुःपऊदिनं तथाष्टाह्निकाश्रुततिथिषु द्वितीयापंचम्येकादश्याराधनं शुन लपक्षे शेषं व्यक्तं, तथा-अठमी चनद्दसी पुन्निमा य । तहमावासा य व पत्वं ।। मासंमि पव | उकं । तिन्नि य पवाई पख्खंमि ।। ७ ।। पवेसु एसु विहिणा । जिणिंददिठेसु जो कुण धम्मं । सो | पावर परमपयं । लदिऊण पाहाणसुकाई॥७॥ पायं एएसु नरो । जावंमि सुहासुहमि वस॒तो। परभवयानं बंध। नियपरिणामेण सारित्यं ।। ए॥ जिणपूधासीलरयो । धम्मप्नाणीति दंडविरयो अ॥ तह सामाश्यपोसह-पच्चरकाणे स नज्जुत्तो ॥ १० ॥ एएसुं दिवसेसुं । जीवो नवचि ण नस्थि संदेहो ॥ वेमाणियदेवाणं । नत्तममाणुयाण वा रिहिं ॥ ११ ॥ पवतिहीअवियारे । दिलंतो रयणसेहरनिवस्स ।। सवासिं पुनाणं । नत्तरहेनं भण नाहो ॥१॥ अस्य कथा चिरंतनग्रंथस्य दुरवगमत्वाञ्चंपूकथाबंधेनैव प्रपंच्यते, तथाहि-अस्ति जंबूहीपे भरतक्षेत्रे समग्रनगरगुणप्रवरं रत्नपुरं नाम नगरं, यत्पौरप्रकृतापार-पुण्यवारिनिधेखि ॥ दिवि तारा विराजते । मिमीरपटलोपमाः ॥ १३ ।। राजतेस्म नृपरत्नशेखर-स्तत्र मित्रितनवप्रचाकरः । मंडलायमवलोक्य संमरे । यस्य शत्रुतिमिरैः पलायितं ॥ १४ ।। तस्य द्वितीयं हृदयमिव, तृतीयं नेत्रमिव मतिसागगे नामPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 51