Book Title: Pramannay Tattvalkalankar Author(s): Publisher: Unknown View full book textPage 4
________________ ४ प्रमाणनयतत्त्वालोकालङ्कारः । एतद्वितयमवग्रहेहावायधारणाभेदादेकंशश्चतुर्वि. कल्पकम् ॥ ६॥ विषयविषयिसन्निपातान्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ ७॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८॥ ईहितविशेषनिर्णयोऽवायः ॥ ९॥ सएवढतमावस्थापन्नोधारणा ॥ १०॥ संशयपूर्वकत्वादीहायाः संशया दः ॥ ११ ॥ कथञ्चिभेदेपिपरिणाम विशेषादेषां व्यपदेशनेदः ॥ १२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतया ऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ।। क्रमोप्यमीषामयमेव तथैवसंवेदनात् ॥१४॥ एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥ १६ ॥ १ 'एकैकश " इत्यपिपाठान्तरम् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40