Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________ wwwwww प्रमाणनयतत्त्वालोकालङ्कारः। वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि // 15 // प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ // 16 // प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म // 17 // वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थैरुभयाभिमताः सन्याः॥ ॥१८॥वादिप्रतिवादिनोर्यथायोगंवादस्थानककथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरन्तत्त्वप्रकाशनेन कथा विरमणम् ,यथासंनवं सभायां कथाफलकथनं चैषांकर्माणि // 19 // प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः॥२०॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकंचास्य कर्म // 21 // सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम॥ // 22 // उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णय यावत् स्फूर्ति च वाच्यम् // 23 // इति श्री देवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे वादिन्याय निर्णयोनामाष्टमः परिच्छेदः // 8 //

Page Navigation
1 ... 38 39 40