Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
१६ प्रमाणनयतत्त्वालोकालङ्कारः। प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपू. र्वचरोत्तरचरसहचराणामनुपलब्धिरिति॥ ९४ ॥ स्वभावानुपलब्धिर्यथा नास्त्यत्र भृतले कुम्भ उ. पलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात्॥ ॥९५॥व्यापकानुपलब्धिर्यथा नास्त्यत्रप्रदेशे पनसः पादपानुपलब्धेः ॥ ९६ ॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमकरानवलोकनात् ॥ ९७ ।।। कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्धानाभावात् ॥ ९८ ॥ पूर्वचरानुपलब्धिर्यथानोद्गमिष्यति मुहर्त्तान्तेस्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ ९९ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभाद्रपदामुहू
त्पूर्वमुत्तरभाद्रपदोद्गमानवगमात् ॥१०॥ सहचरानुपलब्धिर्यथा नास्त्यस्यसम्यग्ज्ञानंसम्यग्दर्शनानुपलब्धेः ॥ १०१ ॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०२॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40