Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 33
________________ ३३ प्रमाणनयतत्त्वालोकालङ्कारः। सामान्यमेव, विशेषएव, तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥ ८६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥ इति फलप्रमाणस्वरूपाद्याभासमिण सोनाम षष्ठः परिच्छेदः ।। .... नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्याशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥१॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः॥२॥ स व्याससमासाभ्यान्दिप्रकारः ॥३॥ व्यासतोऽनेकविकल्पः ॥ ४ ॥ समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च॥५॥ आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ ६॥ धर्मयोधमिणोधर्मधमिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40