Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 32
________________ प्रमाणनयतत्त्वालोकालङ्कारः। अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शित व्यतिरेकः॥ ७८॥७॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथा काशमिति विपरीतव्यतिरेकः ॥ ७९ ॥९॥ उक्तलक्षणाङ्कनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ८ ॥ यथा परिणामीशब्दः कृतकत्वात् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ ८॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दइति तस्मात्परिणामी कुम्भ इति च ॥ ८२॥ अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥३॥ यथा मेकलकन्यकायाः कुले तालहिंतालयोर्मुलेसुलभाः पिण्मखर्जुराः सन्ति त्वरितं गच्छत २ शावकाः ॥ ८४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ ८५ ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40