Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
सच्चैतन्यमात्मनीतिधर्म्मयोः ॥ ८ ॥ वस्तुपर्यायवद् द्रव्यं इति धर्मिणोः ॥ ९ ॥
क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ||१०|| धर्मद्वयादीनामैकान्तिकपार्थक्यामिसन्धिगमाभासः ॥ ११ ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥ १२ ॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं स
न्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥
३४
विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्त
दाभासः ॥ १७ ॥
यथासत्तैव तत्त्वम् ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40